Friday 20 March 2020

NARAYANEEYAM DASAKAM 1: GLORY OF GOD


Dasakam 1: Glory of God




The Brahmam or the supreme power, is the embodiment of never ending bliss, incomparable, not time bound and cannot be explained by even thousand vedas and scriptures. Remains hazy and those who have attained it are liberated from Birth and death cycle and merge with brahmam; they cannot come and explain to the rest. It appears that understanding Brahma tatwam is not easy at all but those who come to Guruvayoor and surrender at his feet with devotion get that eternal bliss easily. Mankind is so fortunate that way.

Common people are easily distracted to worldly pleasures and it is time that they realise and surrender at his lotus feet to reduce their sufferings. Sage Vyasa remarks that Lord is in the form of Pure Sattva and hence contemplating on his lotus feet only can bring pleasure. Lord Krishna is the only poorna Avathaara, the complete one which houses countless liberated souls. Lord only can cause maya with a mere glance. He is the embodiment of beauty to those who have done good deeds in their life. Goddess Lakshmi stays in his heart and his abode is a haven for all true devotees.

Lord created universe and people ended up suffering caught in maya. But if these did not happen, how can the people cross this ocean of suffering and attain the supreme bliss? Bhattathiri says people forget that Lord Krishna is waiting like a kalapaka vriksha to grant salvation but people due to their ignorance, pursue worldly belongings and sensual pleasure. While other gods out of compassion fulfill their devotees interests, with the powers given to them, Yet Lord Krishna is the supreme power and only enlightened souls can understand this and revel in him. Lord is omnipresent and only fittest to beget the title ''Bhagavan".


Lyrics for Dasakam 1



सान्द्रानन्दावबोधात्मकं अनुपमितं कालदेशावधिभ्यां 
निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानं।
अस्पष्टं दृष्टमात्रे पुन: उरु-पुरुषार्थात्मकं ब्रह्म तत्वं
तत् तावत् भाति साक्षात् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥

SaandraanandaavabOdhaatmakam-anupamitaM kaaladeshaavadhibhyaaM
nirmuktaM nityamuktaM nigamashatasahasreNa nirbhaasyamaanam .
aspaShTaM dR^iShTamaatre puna: uru-puruShaarthaatmakaM brahma tatvaM
tat-taavad-bhaati saakshaat-gurupavanapure hanta bhaagyaM janaanaam ||1||

एवं-दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
तन्वा वाचा धिया वा भजति बत जन: क्षुद्रतैव स्फुटेयम् ।
एते तावद्वयं तु स्थिरतरमनसा विश्वपीड़ापहत्यै
निश्शेषात्मानमेनं गुरुपवनपुराधीशं-एव-आश्रयाम: ॥ २ ॥

evaM durlabhya-vastunyapi sulabhatayaa hastalabdhe yadanyat
tanvaa vaachaa dhiyaa vaa bhajathi batha jana: kshudrataiva sphuTeyam .
ete thaavadvayaM tu sthirataramanasaa vishvapiiDaapahatyai
nishsheShaatmaanamenaM gurupavanapuraadhiisham-eva-ashrayaamaH ||2||

सत्त्वं यत्तत् पराभ्यां-अपरिकलनतो निर्मलं तेन तावत्
भूतै: भूतेन्द्रियैस्ते वपुरिति बहुश: श्रूयते व्यासवाक्यम्।
तत् स्वच्छ्त्वात्-यत्-अच्छादित-परसुखचित्-गर्भ-निर्भासरूपं
तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥

sattvaM yattat paraabhyaam-aparikalanatO nirmalaM tena taavat
bhuutai: bhuutendriyaiste vapuriti bahusha: shruuyate vyaasavaakyam .
tat svachChatvaath-yath-achChaadhita parasukhachit-garbha-nirbhaasa-ruupaM
tasmin dhanyaa ramante shrutimatimadhure sugrahe vigrahe te ||3||

निष्कम्पे नित्यपूर्णे निरवधि-परमानन्द-पीयूषरूपे
निर्लीनानेक-मुक्तावलि सुभगतमे निर्मलब्रह्मसिन्धौ ।
कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
कस्मान्नो निष्कलस्त्वं सकल इति वच:त्वत्त्कलास्वेव भूमन् ॥ ४ ॥

NiShkampe nityapuurNe niravadhi-paramaananda-piiyuuSharuupe
nirliinaaneka-muktaavali-subhagatame nirmalabrahmasindhau .
kallOlOllaasatulyaM khalu vimalataraM sattvamaahustadaatmaa
kasmaannO-niShkalastvaM sakala iti vacha: tvatkalaasveva bhuuman ||4||

निर्व्यापारोऽपि निष्कारणं-अज भजसे यत्-क्रियां-ईक्षणाख्यां
तेनैवोदेति लीना प्रकृति-रसति-कल्पाऽपि कल्पादिकाले।
तस्या: संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
स त्वं धृत्वा दधासि स्वमहिम-विभवाकुण्ठ वैकुण्ठ रूपं॥५॥

NirvyaapaarO(a)pi niShkaaraNam-aja bhajase yat-kriyaam-iikshaNaakhyaaM
tenaivOdeti liinaa prakR^iti-rasati-kalpaa(a)pi kalpaadikaale .
tasyaa: samshuddhamamshaM kamapi tamatirO-dhaayakaM satvaruupaM
sa tvaM dhR^itvaa dadhaasi svamahima-vibhavaakuNTha vaikuNTha ruupam ||5||

तत् ते प्रत्यग्र-धारा-धर ललित-कलायावली केलिकारं
लावण्यस्यैकसारं सुकृति-जन-दृशां पूर्णपुण्यावतारम्।
लक्ष्मी-निश्शङ्क-लीला-निलयनं -अमृत-स्यन्द-सन्दोहं-अन्त: 
सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥६॥

Tat te pratyagra-dhaaraa-dhara lalita-kalaayaavalii kelikaaraM
laavaNyasyaikasaaraM sukRiti-jana-dRaishaaM puurNa puNyaavataaram .
lakshmii-nishshanka-liilaa-nilayanam-amRita-syanda sandOham-anta:
si~nchat sa~nchintakaanaaM vapuranukalaye maarutaagaaranaatha.||6|

कष्टा ते सृष्टि-चेष्टा बहुतर-भव-खेदावहा जीवभाजां 
इत्येवं पूर्वं-आलोचितं-अजित मया नैवमद्याभिजाने।
नो-चेत्-जीवा: कथं वा मधुरतरमिदं त्वत्-वपु: -चित्-रस-आर्द्रं
नेत्रै: श्रोत्रैश्च पीत्वा परम-रस-सुधाम्भोधि-पूरे रमेरन्॥७॥

kaShTaa te sR^iShTi-cheShTaa bahutara-bhava-khedaavahaa jiivabhaajaam
ityevaM puurvam-aalOchitam-ajita mayaa naivamadyaabhijaane .
nO-chet-jjiivaa: kathaM vaa madhurataramidaM tvad-vapu: chid-rasa-ardraM
netrai: shrOtraishcha piitvaa parama-rasa-sudhaambhOdhi-puure rameran ||7||

नम्राणां सन्निधत्ते सततमपि पुर: - तै: - अनभ्यर्थितान्-अपि-
अर्थान् कामान्-अजस्रं वितरति परमानन्द-सान्द्रां गतिं च।
इत्थं निश्शेषलभ्यो निरवधि-कफल: पारिजातो हरे त्वं
क्षुद्रं तं शक्रवाटी-द्रुममं-अभिलषति व्यर्थतं-अर्थिव्रजोऽयम्॥८॥

namraaNaaM sannidhatte satatamapi pura: tairanabhyarthitaan-api
arthaan kaamaan-ajasraM vitarati paramaananda-saandraaM gatiM cha .
itthaM nishsheShalabhyO niravadhi-kaphala: paarijaatO hare tvaM
kshudraM taM shakravaaTii-drumam-abhilaShati vyartham-arthivrajO(a)yam ||8||


कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषात्
ऐश्वर्यात्-ईशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्।
त्वयि-उच्चै:-आरमन्ति प्रतिपदमधुरे चेतना: स्फीतभाग्या:
त्वं च आत्माराम: एवेति-अतुलगुणगणाधार शौरे नमस्ते॥९॥

kaaruNyaat-kaamam-anyaM dadati khalu pare svaatmadastvaM visheShaat
aishvaryaad-iishate(a)nye jagati parajane svaatmanO(a)pi-ishvarastvam .
tvaiy-yuchchai: aaramanti pratipadamadhure chetana: sphiitabhaagyaa:
tvaM cha-atmaaraama evety-atula-guNagaNaadhaara shaure namaste ||9||

ऐश्वर्यं शङ्करादीश्वर-विनियमनं विश्वतेजो-हराणां
तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्।
अङ्गासङ्गा सदा श्री:अखिल-विदसि न क्वापि ते सङ्गवार्ता
तत्-वातागारवासिन् मुरहर भगवत्-शब्दमुख्याश्रयोऽसि॥१०॥

AishvaryaM shankaraadiishvara-viniyamanaM vishvatejO-haraaNaaM
tejassanhaari viiryaM vimalamapi yashO nispRaihaishchOpagiitam .
angaasangaa sadaa shrii: akhilavidasi na kvaapi tee sangavaartaa
tad-vaataagaaravaasin murahara bhagavat-shabda-mukhyaashrayO(a)si ||10||


-------Sri Krishnarpanam------