Showing posts with label Jambavaan. Show all posts
Showing posts with label Jambavaan. Show all posts

Sunday 2 August 2020

NARAYANEEYAM DASAKAM - 80 - SYAMANTAKA MANI

Dasakam - 80 - Symantaka Mani







Satraajit, a yadhava, prayed to Sun-god and got Syamantaka Mani, a priceless jewel as gift. Krishna asked Satraajit to give that jewel to him. Reasons for asking could have been many, but one main reason could be the strategy to marry his daughter Sathyabhama, who was in love with Krishna. Narrow minded Satrajit did not give it to Krishna, instead gave it to his brother Prasena. When he wore it around his neck and went for hunting, a lion thinking the jewel is flesh, attacked and killed him and took it. Jaambavaan, King of all animals, killed the lion and took the jewel and gifted it to his child.

Satraajit announced that Krishna has stolen the jewel and people believed it too. A small blemish in conduct, if found in good people, everyone will keep talking about it with great interest. Krishna knew everything that has happened to the jewel but still he took his men and went in search of the jewel. He came across Prasena lying dead and nearby another lion too dead. The footsteps of monkey seen, led him to cave of Jaambavaan. Due to old age, Jaambavaan failed to recognise Krishna and exclaimed that no one can win him, who has Mukundan as the saviour. With prayers to Lord Ram, he did pooja for (fought with) Krishna with the blow of fists for long time, for almost 21 days. 

Later Jaambavaan recognised that the person whom he fought with is Sri Krishna himself and gave his beautiful daughter Jaambhavati in marriage to Krishna and returned the syamantaka mani. Krishna returned the jewel to Satraajit. Satraajit felt ashamed and embarrassed that he had accused Krishna wrongly. He had verbally promised Kadanva that he will give his daughterin marriage to him But after this incident, he gave his daughter, the beautiful eyed Satyabhama in marriage to Krishna and gifted the Syamantaka mani also. Having received the stree ratnam Sathyabhama itself, Krishna was happy and hence returned the jewel to Satraajit himself.

Krishna was having a delightful time with Satyabhama. News of Kunti's sons burnt in wax palace reached Krishna and he immediately left to Hastinapur. Meanwhile with promptings of Akrura and Kritivermaa, Shatadanva killed Satraajit and took away the syamantaka mani. Hearing about the father's death, Satyabhama was struck with grief and she reached Hastinapur. Krishna immediately killed Shatadanva and pleased Satyabhama. Balaram went to Mithila and there, he trained Duryodhana in the art of wielding the mace. 

Akrurar, extremely devoted to Krishna, had prompted the killing of Satraajit, due to his love for Krishna in order to avenge for the blame, Satrajit put on Krishna initially. Krishna did not take the jewel from Akrurar but let him keep the jewel himself. Krishna in his mind, wanted to bring prosperity to Akrura and hence did not recover the jewel and blessed him. Akrurar was humbled by the magnanimity shown by Krishna to him. Still once again, Akrurar fled in fear along with Kritivermaa. Krishna brought Akrurar back along with the jewel and showed it to Balaram and others. Krishna let Akrurar, the one who does virtuous deeds, have the jewel for himself. Bhattathiri worshipped that Lord who spent his time happily with Satyabhama to protect him from his ailments.


Lyrics of Dasakam 80



सत्राजितस्त्वमथ लुब्धवदर्कलब्धं
दिव्यं स्यमन्तकमणिं भगवन्नयाची: ।
तत् कारणं बहुविधं मम भाति नूनं
तस्यात्मजां त्वयि रतां छलतो विवोढुम् ॥१॥

satraajitastvamatha lubdhavadarkalabdhaM
divyaM syamantakamaNiM bhagavannayaachiiH |
tat kaaraNaM bahuvidhaM mama bhaati nuunaM
tasyaatmajaaM tvayi rataaM ChalatO vivODhum || 1 ||

अदत्तं तं तुभ्यं मणिवरम् अनेन अल्प मनसा
प्रसेनस्तत् भ्राता गलभुवि वहन् प्राप मृगयाम् ।
अहन्नेनं सिंहो मणिमहसि मांस भ्रम वशात्
कपीन्द्रस्तं हत्वा मणिमपि च बालाय ददिवान् ॥२॥

adattaM taM tubhyaM maNivaraM anena alpa manasaa
prasenastat bhraataa galabhuvi vahan praapa mR^igayaam |
ahannenaM sinhO maNimahasi maamsa bhrama vashaat
kapiindrastaM hatvaa maNimapi cha baalaaya dadivaan || 2 ||

शशंसु: सत्राजित् गिरमनु जनास्त्वां मणिहरं
जनानां पीयूषं भवति गुणिनां दोषकणिका ।
तत: सर्वज्ञोऽपि स्वजनसहितो मार्गण पर:
प्रसेनं तं दृष्ट्वा हरिमपि गतोऽभू: कपिगुहाम् ॥३॥

shashamsu: satraajit giramanu janaastvaaM maNiharaM
janaanaaM piiyuuShaM bhavati guNinaaM dOShakaNikaa |
tataH sarvaj~nO(a)pi svajana sahitO maargaNapara:
prasenaM taM dR^iShTvaa harimapi gatO(a)bhuu: kapiguhaam || 3 ||

भवन्तम् अवितर्कयन् अतिवया: स्वयं जाम्बवान्
मुकुन्द शरणं हि मां क इह रोद्धुम् इत्यालपन् ।
विभो रघुपते हरे जय जय इत्यलं मुष्टिभि:
श्चिरं तव समर्चनं व्यधित भक्त चूडामणि: ॥४॥

bhavantaM avitarkayan ativayaa: svayaM jaambavaan
mukunda sharaNaM hi maaM ka iha rOddhum ityaalapan |
vibhO raghupate hare jaya jaya ityalaM muShTibhi:
chiram tava samarchanaM vyadhita bhakta chuuDaamaNi: || 4 ||

बुध्वाऽथ तेन दत्तां नवरमणीं 
           वरमणिं च परिगृह्णन् ।
अनुगृह्णन् अमुमागा: सपदि च
          सत्राजिते मणिं प्रादा: ॥५॥

buddhavaa(a)tha tena dattaaM navaramaNiiM
varamaNiM cha parigR^ihNan |
anugR^ihNann amumaagaa: sapadi cha 
satraajite maNiM praadaa: || 5 ||

तदनु स खलु व्रीला लोलो विलोल विलोचनां
दुहितरमहो धीमान् भामां गिरैव परार्पिताम् ।
अदित मणिना तुभ्यं लभ्यं समेत्य भवानपि
प्रमुदितमना: तस्यैवादान्मणिं गहनाशय: ॥६॥

tadanu sa khalu vriilaa lOlO vilOla vilOchanaaM
duhitaramahO dhiimaan bhaamaaM giraiva paraarpitaam |
adita maNinaa tubhyaM labhyaM sametya bhavaanapi
pramuditamanaa: tasyaivaadaanmaNiM gahanaashaya: || 6 ||

व्रीलाकुलां रमयति त्वयि सत्यभामां
कौन्तेयदाह कथयाथ कुरून् प्रयाते ।
ही गान्दिनेय कृतवर्म गिरा निपात्य
सत्राजितं शतधनु: मणिम् आजहार ॥७॥

vriilaakulaam ramayati tvayi satyabhaamaaM
kaunteya daaha kathayaa(a)tha kuruun prayaate |
hii gaandineya kR^itavarma giraa nipaatya
satraajitaM shatadhanu: maNim aajahaara || 7 ||

शोकात् कुरून् उपगताम् अवलोक्य कान्तां
हत्वा द्रुतं शतधनुं समहर्षयस्त्वं।
रत्ने सशङ्क इव मैथिल गेहमेत्य
रामो गदां समशिशिक्षत धार्तराष्ट्रम् ॥८॥

shOkaat kuruun upagataaM avalOkya kaantaaM
hatvaa drutaM shatadhanuM samaharShaya: taam |
ratne shashanka iva maithila gehametya
raamO gadaaM samashishikshata dhaartaraaShTram || 8 ||

अक्रूर एष भगवन् भवदिच्छयैव
सत्राजित: कुचरितस्य युयोज हिंसाम् ।
अक्रूरतो मणिम् अनाहृतवान् पुनस्त्वं
तस्यैव भूतिम् उपधातुम् इति ब्रुवन्ति ॥९॥

akruura eSha bhagavan bhavadichChayaiva
satraajita: kucharitasya yuyOja himsaam |
akruuratO maNim anaahR^itavaan punastvaM
tasyaiva bhuutim upadhaatum iti bruvanti || 9 ||

भक्तस्त्वयि स्थिरतर: स हि गान्दिनेय:
तस्यैव कापथमति: कथमीश जाता ।
विज्ञानवान् प्रशमवान् अहम् इत्युदीर्णं
गर्वं ध्रुवं शमयितुं भवता कृतैव ॥१०॥

bhaktastvayi sthiratara: sa hi gaandineya:
tasyaiva kaapathamati: kathamiisha jaataa |
vij~naanavaan prashamavaan aham ityudiirNaM
garvaM dhruvaM shamayituM bhavataa kR^itaiva || 10 ||

यातं भयेन कृतवर्मयुतं पुनस्तम्
आहूय तत् विनिहितम् च मणिं प्रकाश्य ।
तत्रैव सुव्रत धरे विनिधाय तुष्यन्
भामा कुचान्त शयन: पवनेश पाया: ॥११॥

yaataM bhayena kR^itavarmayutaM punastaM
aahuuya tat vinihitaM cha maNiM prakaashya |
tatraiva suvrata dhare vinidhaaya tuShyan
bhaamaa kuchaanta shayana: pavanesha paayaa: || 11 ||


--------Sri Krishnarpanam-------