Showing posts with label Lord's form. Show all posts
Showing posts with label Lord's form. Show all posts

Tuesday 7 April 2020

NARAYANEEYAM DASAKAM 2 - FORM OF THE LORD

Dasakam 2 - Form of the Lord






Narayana Bhattathiri meditated on a form where Lord wore a crown, which outshined the Sun (in brilliance), his forehead made more resplendent by the chandana thilakam, the merciful eyes, the enchanting smile, the sharp nose, the cheeks reflecting the fish shaped pendents in his ears, the neck decked with the Kaustubh maala and the chest decorated with flower garlands, pearl necklaces and the holy Srivatsa beauty mark.  

His four arms carried Keyur (epaulets) Angada (armlets) Kankana (bracelets) and finger rings studded with gems, the mace, the conch, the disc, the lotus. His waist adorned with the shining yellow silk with the gold belt around it and the beautiful lotus feet are the ultimate refuge of all devotees for the removal of all their sorrows.

Lord's beauty is so much that even his consort Lakshmi, is attracted to his looks deeply and so never stays with common people permanently. But she will stay with such souls who sing in praise of Lord through hymns and Namasankeerthanam. His divine form is so attractive that anyone sings or hears his glory get drowned in the eternal bliss.

To merge with the Lord, there are different paths, Karma yoga, Jnana yoga and bhakti yoga. Karma yoga takes time and not all in the path of Jnana yoga are guaranteed his abode. Bhakti is only best path to attain salvation faster with fewer efforts. 

Bhattathiri, hence, requested Lord to help him experience the state of high devotion to the Lord. Lord  Guruvayoorappan nodded his head and acknowledged his request.


Lyrics of Dasakam 2



सूर्य-स्पर्धि-किरीटम् ऊर्ध्वतिलक-प्रोद्भासि-फालान्तरम्
कारुण्या-कुलनेत्रम् आर्द्र-हसितोल्लासं सुनासापुटम्।
गण्डोद्यन्-मकराभ-कुण्डल-युगं कण्ठोज्ज्वलत्-कौस्तुभम्
त्वद्रूपं वनमाल्य-हार-पटल श्रीवत्सदीप्रं भजे॥१॥

suurya-spardhi-kiriiTam-uurdhvatilaka prOdbhaasi-phaalaantaraM
kaaruNyaa-kulanetram aardra-hasitOllaasaM sunaasaapuTam |
gaNDOdyan-makaraabha kuNDala-yugaM kaNThOjvalat-kaustubhaM
tvadruupaM vanamaalya-haara-paTala shriivatsadiipraM bhaje ||1||

केयूराङ्गद-कङ्कणोत्तम-महा रत्नाङ्गुलीयाङ्कित-
श्रीमद्बाहु-चतुष्कसङ्गत-गदा-शङ्खारि पङ्केरुहाम् ।
काञ्चित् काञ्चन-काञ्चि-लाञ्च्छित-लसत्-पीताम्बरालम्बिनीम्
आलम्बे विमलाम्बुज-द्युति-पदां मूर्तिं तवार्तिच्छिदम् ॥२॥

keyuuraangada kankaNOttama mahaa ratnaanguliiyaankita-
shriimadbaahu-chatuShka sangata gadaa shankhaari pankeruhaam |
kaa~nchit kaa~nchana-kaa~nchilaanChita-lasat-piitaambaraalambiniim
aalambe vimalaambuja-dyuti-padaaM muurtiM tavaartichChidam || 2||

यत्-त्रैलोक्य-महीयसोऽपि महितं सम्मोहनं मोहनात्
कान्तं कान्ति-निधानतोऽपि मधुरं माधुर्य-धुर्यादपि ।
सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वत्-रूपम्-आश्चर्यतोपि-
आश्चर्यं भुवने न कस्य कुतुकं पुष्णाति विष्णो विभो ॥३॥

yatttrai-lOkyamahiiyasO(a)pi mahitaM sammOhanaM mOhanaat
kaantaM kaanti-nidhaanatO(a)pi madhuraM maadhurya-dhuryaadapi |
saundaryOttaratO(a)pi sundarataraM tvat-ruupam-aashcharyatO(a)pi
aashcharyaM bhuvane na kasya kutukaM puShNaati viShNO vibhO ||3||

तत्-तादृक्-मधुरात्मकं तव वपु: सम्प्राप्य सम्पन्मयी
सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
तेनास्या बत कष्टम्-अच्युत विभो त्वत्-रूप-मानोज्ञक-
प्रेमस्थैर्यमयाद अचापल-बलात् चापल्य-वार्तोदभूत् ॥४॥

tattaadR^i~N madhuraatmakaM tava vapu: sampraapya sampanmayii
saa devii paramOtsukaa chirataraM naaste svabhakteShvapi |
tenaasyaa bata kaShTam-achyuta vibhO tvadruupamaanOj~naka-
premasthairyamayaad achaapalabalaat chaapalya-vaartOdabhuut||4||

लक्ष्मी: -तावक-रामणीयकहृतैवेयं परेष्वस्थिरेति
अस्मिन्-अन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते ।
ये त्वत्-ध्यान-गुणानुकीर्तनरसासक्ता हि भक्ता जना:
तेष्वेषा वसति स्थिरैव दयित-प्रस्तावदत्तादरा ॥५॥

lakshmii: taavaka-raamaNiiyaka-hR^itaiveyaM pareShvasthireti
asminn-anyadapi pramaaNamadhunaa vakshyaami lakshmiipate |
ye tvad-dhyaana-guNaanu-kiirtanarasaa-saktaa hi bhaktaa janaa:
teShveShaa vasati sthiraiva dayita-prastaavadattaadaraa ||5||

एवं-भूत-मनोज्ञता-नव-सुधा-निष्यन्द-सन्दोहनं
त्वत्-रूपं पर-चित्-रसायनमयं चेतोहरं शृण्वताम् ।
सद्य: प्रेरयते मतिं मदयते रोमाञ्चयति-अङ्गकं
व्यासिञ्चत्यपि शीत वाष्प-विसरै: आनन्दमूर्छोद्भवै: ॥६॥

evaM bhuuta manOj~nataa-nava-sudhaa-niShyanda sandOhanaM
tvadruupaM para-chid-rasaayanamayaM chetOharaM shR^iNvataam |
sadya: perarayate matiM madayate rOmaa~nchayati-angakaM
vyaasi~nchatyapi shiita baaShpa-visarai: aanandamuurChOdbhavai: ||6||

एवंभूततया हि भक्त्यभिहितो योगस्स योगद्वयात्
कर्मज्ञानमयात् भृशोत्तमतरो योगीश्वरैर्गीयते ।
सौन्दर्यैक-रसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
भक्ति: -र्निश्रममेव विश्वपुरुषै: -लभ्या रमावल्लभ ॥७॥

evambhuutatayaa hi bhaktyabhihitO yOgassa yOgadvayaat
karmaj~naanamayaat bhR^ishOttamatarO yOgiishvarair-giiyate |
saundaryaika-rasaatmake tvayi khalu premaprakarShaatmikaa
bhakti:-nishramameva vishvapuruShai:-labhyaa ramaavallabha||7||

निष्कामं नियत-स्वधर्म-चरणं यत् कर्मयोगाभिधं
तद्दूरेत्यफलं यदौपनिषद-ज्ञानोपलभ्यं पुन: ।
तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो
त्वत्प्रेमात्मक-भक्तिरेव सततं स्वादीयसी श्रेयसी ॥८॥

niShkaamaM niyata-svadharma-charaNaM yat karmayOgaabhidhaM
tadduuretyaphalaM yadaupaniShada-j~naanOpalabhyaM puna: |
tattva-vyaktatayaa sudurgamataraM chittasya tasmaadvibhO
tvatpremaatmaka-bhaktireva satataM svaadiiyasii shreyasii ||8||

अत्यायासकराणि कर्मपटलानि-आचर्य निर्यन्मला
बोधे भक्तिपथे-अथवाप्युचितताम आयान्ति किं तावता ।
क्लिष्ट्वा तर्कपथे परं तव वपु: - ब्रह्माख्यमन्ये पुन:
चित्तार्द्रत्वमृते विचिन्त्य बहुभि: -सिद्ध्यन्ति जन्मान्तरै: ॥९॥

atyaayaasakaraaNi karmapaTalaani-aacharya niryanmalaa:
bOdhe bhaktipathe-(a)thavaa(a)pyuchitataam aayaanti kiM taavataa |
kliShTvaa tarkapathe paraM tava vapu:-brahmaakhyamanye puna:
chittaardratvamR^ite vichintya bahubhi:-siddhyanti janmaantarai: ||9||

त्वद्भक्तिस्तु कथारसामृतझरी-निर्मज्जनेन स्वयं
सिद्ध्यन्ती विमलप्रबोधपदवीम-अक्लेशतस्तन्वती ।
सद्य: - सिद्धिकरी जयत्ययि विभो सैवास्तु मे त्वत्पद-
प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर ॥१०॥

tvadbhaktistu kathaarasaamR^itajharii-nirmajjanena svayaM
siddhyantii vimalaprabOdhapadaviim-akleshatastanvatii |
sadya:-siddhikarii jayatyayi vibhO saivaastu me tvatpada-
prema-prauDh-irasaardrataa drutataraM vaataalayaadhiishvara ||10||



-------Sri Krishnarpanam------