Thursday 7 May 2020

NARAYANEEYAM DASAKAM - 25 - NARASIMHA AVATHARAM

Dasakam - 25 - Narasimha Avatharam



Hiranyakashipu angered at Prahlad's reply that God is omnipresent, struck the pillar hard and the Lord appeared with a big roar that the entire universe trembled and even Brahma was shaken off his throne. 

From the pillar, emerged, Lord in a form, which looked partly a beast, partly a human being, expanding in to a shining body, white in colour, with stiff hair all over the body, eyes shining like gold, wide opened mouth like a cave, sword like tongue rolling out, with Man-lion form, fierce looking jaws, pointed claws in hands and roaring loud.

Hiranyakashipu realised it to be lord who has come to kill him, rushed towards the him to kill it with his mighty mace. Lord held Hiranyakashipu's hands tightly by his stout arms, he slipped himself from the grip and came back rushing towards Lord with the sword and armour with valour to kill all the three worlds.

Lord in form of Narasimha, half man and half lion, held him by his hand, supported him on his thighs at the doorway, on twilight and tore his chest with his claws and drank the blood oozing out of his body, fiercely roaring strong enough to shatter the universe.

Pushing away the dead body, Lord Narasimha sprang up with body smeared in blood, wearing the intestine of Hirnyakashipu as garland, started to eat the other asuras, roaring loudly that caused mountains tremble, oceans turbulent, stars and other celestial objects scatter, causing an utter chaos in the universe.

Sitting on the thrown amidst the assembly, Lord roared again and again, casting fear to Brahma, Shiva and other Gods, Godesses and devas. No one dared to go near and kept singing hymns in praise to pacify the Lord.

Brahma instructed Prahlada to go near and prostrate before the Lord. On seeing his devotee, his anger reduced, and now becoming soft and kind, touched and blessed the boy with deep compassion. With Lord's touch, Prahlada started to sing hymns in praise of Lord and received boon in favour of the world.

Bhattathiri praised the lord who enacted this fierce drama to slay an asura and protect his prime devotee and requests him to cure him of his ailments.


PS: At the end of Narasimha Avatharam, when Bhattathiri sang Prahlada Priya he! Marutpurapathe!, Lord Guruvayoorappan who approves and acknowledges every dasakam, did not approve or nod his head. While Bhattathiri was wondering, what the reason could be, there came a divine voice from the sanctum of Lord Guruvayoorappan. Lord said that each and every devotee is dear to him, not only Prahlad. Hearing it, Bhattathiri was overwhelmed by Lord's mercy. - From the explanatory notes of Sengalipuram Brahmasri Anantharama Dikshithar.


Lyrics of Dasakam 25



स्तंभे घट्टयतो हिरण्यकशिपो: कर्णौ समाचूर्णयन्
आघूर्णज्  जगदण्ड कुण्ड कुहरो घोरस्तवाभूद्रव: ।
श्रुत्वा यं किल दैत्यराज हृदये पूर्वं कदाप्यश्रुतं
कम्प: कश्चन संपपात चलितोऽपि अम्भोजभू: विष्टरात् ॥१॥

stambhe ghaTTayatO hiraNyakashipO: karNau samaachuurNayan
aaghuurNaj jagadaNDa kuNDa kuharO ghOrastavaabhuudrava: |
shrutvaa yaM kila daityaraaja hR^idaye puurvaM kadaa(a)pyashrutaM
kampa: kashchana sampapaata chalitO(a)pi ambhOjabhuu: viShTaraat || 1 ||

दैत्ये दिक्षु विसृष्ट चक्षुषि महासंरम्भिणि स्तम्भत:
सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो ।
किं किं भीषणमेत-दद्भुतमिति व्युद्भ्रान्त चित्तेऽसुरे
विस्फूर्जत् धवलोग्र रोमविकसत् वर्ष्मा समाजृम्भथा: ॥२॥

daitye dikshu visR^iShTa chakshuShi mahaasanrambhiNi stambhata:
sambhuutaM na mR^igaatmakaM na manujaakaaraM vapuste vibhO |
kiM kiM bhiiShaNameta-dadbhutamiti vyudbhraanta chitte(a)sure
visphuurjat dhavalOgra rOmavikasat varShmaa samaajR^imbhathaa: || 2 ||

तप्तस्वर्ण सवर्ण घूर्णदतिरूक्षाक्षं सटाकेसर-
प्रोत्कम्प प्रनिकुम्बितांबरमहो जीयात्तवेदं वपु: ।
व्यात्त व्याप्त महादरीसख मुखं खड्गोग्र वल्गन्महा-
जिह्वा निर्गम दृश्यमान सुमहा दंष्ट्रायुगोड्डामरम् ॥३॥

taptasvarNa savarNa ghuurNa datiruukshaakshaM saTaakesara
prOtkampa pranikumbitaambaramahO jiiyaattavedaM vapu: |
vyaatta vyaapta mahaadariisakha mukhaM khaDgOgra valganmahaa
jihvaa nirgama dR^ishyamaana sumahaa danShTraayu-gODDaamaram || 3 ||

उत्सर्पत्-वलिभङ्ग भीषण-हनु ह्रस्व स्थवीयस्तर-
ग्रीवं पीवर दोश्शतोद्गत नख क्रूरांशु दूरोल्बणम् ।
व्योमोल्लङ्घि घनाघनोपमघन प्रध्वान निर्धावित-
स्पर्धालुप्रकरं नमामि भवत: तन्नारसिंहं वपु: ॥४॥

utsarpat valibhanga bhiiShaNa-hanuM hrasvasthaviiyastara
griivam piivaradOshshatOdgata nakha kruuraamshu duurOlbaNam |
vyOmOllanghi ghanaaghanOpamaghana pradhvaana nirdhaavita-
sparddhaaluprakaraM namaami bhavatastaM naarasinhaM vapu: || 4 ||

नूनं विष्णुरयं निहन्मि-अमुमिति भ्राम्यत्-गदा-भीषणं
दैत्येन्द्रं समुपाद्रवन्तम् अधृथा दोर्भ्यां पृथुभ्याममुम् ।
वीरो निर्गलितोऽथ खड्ग फलके गृह्ण विचित्रश्रमान्
व्यावृण्वन् पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥५॥

nuunaM viShNurayaM nihanmi-amumiti bhraamyat-gadaa-bhiiShaNaM
daityendraM samupaadravantam adhR^ithaa dOrbhyaaM pR^ithubhyaamamum |
viirO nirgalitO(a)tha khaDga phalake gR^ihNan vichitrashramaan
vyaavR^iNvan punaraapapaata bhuvanagraasOdyataM tvaamahO || 5 ||

भ्राम्यन्तं दितिजाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवात्
द्वारेऽथोरुयुगे निपात्य नखरान् व्युत्खाय वक्षोभुवि: ।
निर्भिन्दन्-अधि-गर्भ-निर्भर-गलत् रक्ताम्बु बद्धोत्सवं
पायं पायं उदैरयो बहुजगत् संहारि सिंहारवान् ॥६॥

bhraamyantaM ditijaadhamaM punarapi prOdgR^ihya dOrbhyaaM javaat
dvaare(a)thOruyuge nipaatya nakharaan vyutkhaaya vakshObhuvi: |
nirbhindann adhi-garbha-nirbhara-galat raktaambu baddhOtsavaM
paayaM paayam udairayO bahujagat sanhaari sinhaaravaan || 6 ||

त्यक्त्वा तं हतमाशु रक्तलहरी सिक्तोन्नमत् वर्ष्मणि
प्रत्युत्पत्य समस्त दैत्यपटलीं चाखाद्यमाने त्वयि ।
भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोल शैलोत्करं
प्रोत्स्रर्पत्-खचरं चराचरमहो दु:स्थामवस्थां दधौ ॥७॥

tyaktvaa taM hatamaashu raktalaharii siktOnnamat varShmaNi
pratyutpatya samasta daityapaTaliiM chaakhaadyamaane tvayi |
bhraamyadbhuumi vikampitaam budhikulaM vyaalOla shailOtkaraM
prOtsarpat khacharaM charaacharamahO duHsthaamavasthaaM dadhau || 7 ||

तावन्मांस वपाकराल वपुषं घोरान्त्र मालाधरं
त्वां मध्येसभं इद्ध-रोषमुषितं दुर्वार गुर्वारवम् ।
अभ्येतुं न शशाक कोपि भुवने दूरे स्थिता भीरव:
सर्वे शर्व विरिञ्च वासवमुखा: प्रत्येकं-अस्तोषत ॥८॥

taavanmaamsa vapaakaraala vapuShaM ghOraantra maalaadharaM
tvaaM madhyesabham iddha-roShaamuShitaM durvaara gurvaaravam |
abhyetuM na shashaaka kO(a)pi bhuvane duure sthitaa bhiirava:
sarve sharva viri~ncha vaasava mukhaa: pratyekam-astOShata || 8 ||

भूयोऽप्यक्षत रोषधाम्नि भवति ब्रह्माज्ञया बालके
प्रह्लादे पदयो: नमति अपभये कारुण्य भाराकुल: ।
शान्तस्त्वं करमस्य मूर्ध्नि समधा: स्तोत्रै: अथोद्गायत:
तस्या-कामधियोऽपि तेनिथ वरं लोकाय चानुग्रहम् ॥९॥

bhuuyO(a)pyakshata rOShadhaamni bhavati brahmaaj~nayaa baalake
prahlaade padayO: namati apabhaye kaaruNya bhaaraakula: |
shaantastvaM karamasya muurdhni samadhaa: stOtrai: athOdgaayata:
tasyaa-kaamadhiyO(a)pi tenitha varaM lOkaaya chaanugraham || 9 ||

एवं नाटित रौद्रचेष्टित विभो श्रीतापनीयाभिध-
श्रुत्यन्त स्फ़ुटगीत सर्वमहिमन् अत्यन्त शुद्धाकृते ।
तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
प्रह्लादप्रिय हे मरुत्पुरपते सर्वामयात् पाहिमाम् ॥१०॥

evaM naaTita raudracheShTita vibhO shriitaapaniiyaabhidha
shrutyanta sphuTagiita sarvamahimann atyanta shuddhaakR^ite |
tattaadR^iN nikhilOttaraM punarahO kastvaaM parO langhayet
prahlaada priya he marutpurapate sarvaamayaat paahimaam || 10 ||


-------Sri Krishnarpanam--------

No comments:

Post a Comment