Wednesday 20 May 2020

NARAYANEEYAM DASAKAM 37- KRISHNA AVATHAARAM - PRELUDE


Dasakam 37 - Krishna Avathaaram - Prelude






Lord had killed lot of asuras during their fight with devas, some attained salvation. Few like Kaalanemi who had some karma left, were again born as kamsa and other asuras and were troubling people on the earth.  Soon Goddess Earth was over burdened with the weight of Asuras and people with evil mind and actions. She surrendered at the feet of Brahma asking him to bring relief to her. Even before she reached, Devas and other gods had already reached and requested the same. Seeing the sorrowful plight of Mother Earth and Devas, Brahma meditated on Lord.

Brahma suggested that only Lord Hari could help at this point and hence led by Lord Shiva, Mother Earth, devas, Brahma and other gods reached the milky ocean and took refuge at the lotus feet of the Lord. Everyone meditated at the Lord's feet, Brahma heard the voice of Lord in his heart. He conveyed the happy news to the gods that Lord is aware and acknowledges the sad plight caused by asuras and hence will be born in Yadava clan with all his powers to have a complete incarnation. The gods will be born as rishis, wives of Devas will be born in earth to serve him. These words brought happiness and peace to the Mother Earth, devas and gods assembled there.

In the famous city of Mathura, Vasudeva, son of King Surasena, ruling over Mathura city, married Devaki, the daughter of Devaka. Devaki's brother Kamsa took the couple on procession in the decked chariot, to honour them. At that time, Lord's voice sounded that Kamsa will be killed by Devaki's eighth son. Kamsa immediately, out of fear, took his sword and caught Devaki by hair and was about to kill her. Vasudeva pleaded with Kamsa to spare her life but those did not make any positive impact on Kamsa. After Vasudeva promised to hand over all his children, the moment they are born, Kamsa let Devaki free. 

When the first child was born, Vasudeva handed over the child to Kamsa. Even the cruel minded Kamsa for a moment got attracted to the beauty of child and thought of sparing him. Sage Narada prompted by Lord, advised him that he is an asura and Yadavas were Devas, Hari the master of Maaya will be born in any of the birth to kill him. Kamsa then chased the yadavas and killed the child and this cruel action continued for all 6 children born to Vasudevan and Devaki. 

The King of Serpants, Adhisesha entered the womb of Devaki, when she concieved for seventh time, Lord prompted yoga maaya to transfer the fetus to the womb of Rohini. Lord then entered the womb of Devaki at her eighth pregnancy. Devas and Gods praised the Lord in appreciation for his avathaaram as Sri Krishna to commence on earth sooner.

Bhattathiri overwhelmed with the love, devotion and appreciation for the Lord Krishna prays to him to remove his sufferings and grant him devotion to Lord, which can lead to salvation.


Lyrics of Dasakam 37


सान्द्रानन्दतनो हरे ननु पुरा दैवासुरे सङ्गरे
त्वत्-कृत्ता अपि कर्मशेष वशतो ये ते न याता गतिम् ।
तेषां भूतल जन्मनां दितिभुवां भारेण दूरार्दिता
भूमि: प्राप विरिञ्चम्-आश्रित-पदं देवै: पुरैवागतै: ॥१॥

saandraanandatanO hare nanu puraa daivaasure sangare
tvat-kR^ittaa api karmasheSha vashatO ye te na yaataa gatim |
teShaaM bhuutala janmanaaM ditibhuvaaM bhaareNa duuraarditaa
bhuumi: praapa viri~ncham-aashritapadaM devai: puraivaagatai: || 1 ||

हा हा दुर्जन भूरि भारमथितां पाथोनिधौ पातुकाम्
एतां पालय हन्त मे विवशतां सम्पृच्छ देवानिमान् ।
इत्यादि प्रचुर प्रलाप विवशाम् आलोक्य धाता महीं
देवानां वदनानि वीक्ष्य परितो दध्यौ भवन्तं हरे ॥२॥

haa haa durjana bhuuri bhaaramathitaaM paathO nidhau paatukaaM
etaaM paalaya hanta me vivashataaM sampR^ichCha devaanimaan |
ityaadi prachura pralaapa vivashaam aalOkya dhaataa mahiiM
devaanaaM vadanaani viikshya paritO dadhyau bhavantaM hare || 2 ||

ऊचे चाम्बुजभू: अमून्-अयि सुरा: सत्यं धरित्र्या वचो
नन्वस्या भवतां च रक्षणविधौ दक्षो हि लक्ष्मीपति: ।
सर्वे शर्वपुरस्सरा वयमितो गत्वा पयोवारिधिं
नत्वा तं स्तुमहे जवादिति ययु: साकं तवाकेतनम् ॥३॥

uuche chaambujabhuu: amuun ayi suraa: satyaM dharitryaa vachO
nanvasyaa bhavataaM cha rakshaNavidhau dakshO hi lakshmiipati: |
sarve sharvapurassaraa vayamitO gatvaa payOvaaridhiM
natvaa taM stumahe javaaditi yayu: saakaM tavaaketanam || 3 ||

ते मुग्धानिलशालि दुग्ध जलधे: तीरं गता: सङ्गता
यावत्-त्वत्-पद-चिन्तनैकमनस: तावत् स पाथोजभू: ।
त्वत्-वाचम् हृदये निशम्य सकलान्-आनन्दयन्-ऊचिवान्
आख्यात: परमात्मना स्वयमहं वाक्यं तदाकर्ण्यताम् ॥४॥

te mugdhaanilashaali dugdhajaladhe: tiiraM gataa: sangataa:
yaavat-tvat-pada-chintanaikamanasa: taavat sa paathOjabhuu: |
tvat-vaachaM hR^idaye nishamya sakalaan-aanandayann-uuchivaan
aakhyaata: paramaatmanaa svayamahaM vaakyaM tadaakarNyataam || 4 ||

जाने दीनदशामहं दिविषदां भूमेश्च भीमै: नृपै:
तत्-क्षेपाय भवामि यादवकुले सोऽहं समग्रात्मना ।
देवा वृष्णिकुले भवन्तु कलया देवाङ्गनाश्चा वनौ
मत्सेवार्थम् इति त्वदीयवचनं पाथोजभू: ऊचिवान् ॥५॥

jaane diinadashaamahaM diviShadaaM bhuumeshcha bhiimai: nR^ipai:
tat-kshepaaya bhavaami yaadavakule sO(a)haM samagraatmanaa |
devaa vR^iShNikule bhavantu kalayaa devaanganaashchaa vanau
matsevaartham iti tvadiiya vachanaM paathOjabhuu: uuchivaan || 5 ||

श्रुत्वा कर्णरसायनं तव वच: सर्वेषु निर्वापित-
स्वान्तेष्वीश गतेषु तावक कृपा पीयूष तृप्तात्मसु ।
विख्याते मधुरापुरे किल भवत्-सान्निध्यपुण्योत्तरे
धन्यां देवक नन्दनाम् उद्वहत्-राजा स शूरात्मज: ॥६॥

shrutvaa karNarasaayanaM tava vacha: sarveShu nirvaapita-
svaanteShviisha gateShu taavaka kR^ipaa piiyuuSha tR^iptaatmasu |
vikhyaate madhuraapure kila bhavat-saannidhya puNyOttare
dhanyaaM devaka nandanaam udavahat-raajaa sa shuuraatmaja: || 6 ||

उद्वाहावसितौ तदीय सहज: कंसोऽथ सम्मानयन्
एतौ सूततया गत: पथि रथे व्योमोत्थया त्वत्-गिरा ।
अस्यास्त्वाम् अतिदुष्टम् अष्टमसुतो हन्तेति हन्तेरित:
सन्त्रासात् स तु हन्तुम्-अन्तिकगतां तन्वीं कृपाणीम्-अधात् ॥७॥

udvaahaavasitau tadiiya sahaja: kamsO(a)tha sammaanayan
etau suutatayaa gata: pathi rathe vyOmOtthayaa tvat-giraa |
asyaastvaam atiduShTam aShTamasutO hanteti hanterita:
santraasaat sa tu hantum-antikagataaM tanviiM kR^ipaaNiim-adhaat || 7 ||

गृह्णान:-चिकुरेषु ताम् खलमति: शौरेश्चिरं सान्त्वनै:
नो मुञ्चन् पुनरात्मजार्पण गिरा प्रीतोऽथ यातो गृहान् ।
आद्यं त्वत्-सहजम् तथाऽर्पितम्-अपि स्नेहेन नाहन्नसौ
दुष्टानम्-अपि देव पुष्ट करुणा दृष्टा हि धीरेकदा ॥८॥

gR^ihNaana: chikureShu taaM khalamati: shaureshchiraM saantvanai:
nO mu~nchan punaraatmajaarpaNa giraa priitO(a)tha yaatO gR^ihaan |
aadyaM tvat-sahajaM tathaarpitam-api snehena naahannasau
duShTaanaam-api deva puShTakaruNaa dR^iShTaa hi dhiirekadaa || 8 ||

तावत्-त्वन्मनसैव नारदमुनि: प्रोचे स भोजेश्वरं
यूयं नन्वसुरा: सुराश्च यदवो जानासि किं न प्रभो ।
मायावी स हरि: भवत्-वध कृते भावी सुरप्रार्थनात्
इत्याकर्ण्य यदून्-अदूधुनत्-असौ शौरेश्च सूनूनहन् ॥९॥

taavat-tvanmanasaiva naaradamuni: prOche sa bhOjeshvaraM
yuuyaM nanvasuraa: suraashcha yadavO jaanaasi kiM na prabhO |
maayaavii sa hari: bhavat-vadha kR^ite bhaavii surapraarthanat
iti-aakarNya yaduun-aduudhunat-asau shaureshcha suunuunahan || 9 ||

प्राप्ते सप्तम गर्भताम्-अहिपतौ त्वत्प्रेरणान्मायया
नीते माधव रोहिणीं त्वमपि भो: सत्-चित्-सुखैकात्मक: ।
देवक्या जठरं विवेशिथ विभो संस्तूयमान: सुरै:
स त्वं कृष्ण विधूय रोगपटलीं भक्तिं परां देहि मे ॥१०॥

praapte saptama garbhataam-ahipatau tvatpreraNaanmaayayaa
niite maadhava rOhiNiiM tvamapi bhO: sachchit-sukhaikaatmaka: |
devakyaa jaTharaM viveshitha vibhO samstuuyamaana: surai:
sa tvaM kR^iShNa vidhuuya rOgapaTaliiM bhaktiM paraaM dehi me || 10 ||


-------Sri Krishnarpanam-------

No comments:

Post a Comment