Wednesday 8 April 2020

NARAYANEEYAM DASAKAM 3 - THE PERFECT DEVOTEE

Dasakam 3 - The Perfect Devotee






Bhattathiri called such people, who engage in Lord's worship and do his namasankeerthanam, talk of his divine stories and continuously soak themselves in bliss, as the most fortunate and blessed. He requested help from Lord to reduce the intensity of his pain so that he can sit in a corner and sing hymns in praise of him peacefully. 

Bhattathiri questioned Lord why he cannot be cured of his afflictions, when Lord has mercifully freed many of his devotees from sorrows and worldly ties. He recollected, how Narada and other divine sages attained supreme Bliss by chanting Lord's name and meditating upon him.

With the severe intensity of pain, Bhattathiri was unable to walk and go near the Lord. He requested Lord to help him overcome the physical pain so that he can go near the lord and fold his hands in worship, ears be filled with songs of his glory and eyes see his beautiful form, nose smell the fragrance of Tulsi. He felt confident that once he was able to do the above, he would be able to focus his mind on Lord and sing his glory, then all his sorrows would be removed.

Bhattathiri, at times of pain and frustration, complained to lord that many people who do not even think of Lord, were wandering happily, while he was affected by the painful rheumatism. So repeatedly he requested for the removal of physical pain, so that he could spend all his life singing Lord's glory and worship him and become best of all his devotees. Lord Guruvayoorappan acknowledged his request immediately.

Lyrics of Dasakam 3


पठन्तो नामानि प्रमदभर सिन्धौ-निपतिता:
स्मरन्तो रूपं ते वरद कथयन्तो गुणकथा: ।
चरन्तो ये भक्ता: त्वयि खलु रमन्ते परं अमून्
अहं धन्यान् मन्ये समधिगत-सर्वाभिलषितान् ॥१॥

paThantO naamaani pramadabhara sindhau-nipatitaa:
smarantO ruupaM te varada kathayantO guNakathaa: |
charantO ye bhaktaa: tvayi khalu ramante param-amuun
ahaM dhanyaan manye samadhigata-sarvaabhilaShitaan || 1||

गद-क्लिष्टं कष्टं तव चरण-सेवा-रस-भरेपि
अनासक्तं चित्तं भवति बत विष्णो कुरु दयाम् ।
भवत्-पादाम्भोज-स्मरण-रसिको नामनिवहान्
अहं गायं गायं कुहचन विवत्स्यामि विजने ॥२॥

gadakliShTaM kaShTaM tava charaNa-sevaa-rasabharepi
anaasaktaM chittaM bhavati bata viShNO kuru dayaam |
bhavat-paadaambhOja-smaraNa-rasikO naamanivahaan
ahaM gaayaM gaayaM kuhachana vivatsyaami vijane ||2||

कृपा ते जाता चेत्-किमिव न हि लभ्यं तनुभृतां
मदीय-क्लेशौघ-प्रशमन-दशा नाम कियती ।
न के के लोकेऽस्मिन्-अनिशमयि शोकाभिरहिता:
भवत् भक्ता: मुक्ता: सुख-गतिम्-असक्ता विदधते ॥३॥

kR^ipaa te jaataa chet-kimiva na hi labhyaM tanubhR^itaaM
madiiya-kleshaugha-prashama-nadashaa naama kiyatii |
na ke ke lOke(a)sminn-anishamayi shOkaabhirahitaaH
bhavad bhaktaa muktaa: sukha-gatim-asaktaa vidadhate ||3||

मुनि-प्रौढा रूढा जगति खलु गूढात्मगतयो
भवत्-पादाम्भोज-स्मरणविरुजो नारदमुखा: ।
चरन्तीश स्वैरं सतत-परिनिर्भात-परचित्
सदानन्दाद्वैत-प्रसर-परिमग्ना: किमपरम् ॥४॥

muni-prauDhaa ruuDhaa jagati khalu guuDhaatmagatayO
bhavat-paadaambhOja-smaraNavirujO naaradamukhaa: |
charantiisha svairaM satata-parinirbhaata-parachit
sadaanandaadvaita-prasara-parimagnaa: kimaparam ||4||

भवत् भक्ति: स्फीता भवतु मम सैव प्रशमयेत्
अशेष-क्लेशौघं न खलु हृदि सन्देह-कणिका ।
न चेत् व्यासस्योक्ति: तव च वचनं नैगमवचो
भवेन्मिथ्या रथ्या-पुरुष-वचन-प्रायम् अखिलम् ॥५॥

bhavad-bhakti: sphiitaa bhavatu mama saiva prashamayeth
asheSha-kleshaughaM-na khalu hR^idi sandeha-kaNikaa |
na cheth-vyaasasyOkti: tava cha vachanaM naigamavachO
bhavenmithyaa rathyaa-puruSha-vachana-praayam-akhilam || 5

भवत्-भक्ति: -तावत् प्रमुख-मधुरा त्वत् गुणरसात्
किमप्यारूढा चेत्-अखिल-परिताप-प्रशमनी।
पुनश्चान्ते स्वान्ते विमल-परिबोधोदयमिलन्
महानन्दाद्वैतं दिशति किमत: प्रार्थ्यमपरम् ॥६॥

bhavat-bhakti: taavat pramukha-madhuraa tvat-guNarasaat
kimapyaaruuDhaa chet-akhila-paritaapa-prashamanii |
punashchaante svaante vimala-paribOdhOdayamilan
mahaanandaadvaitaM dishati kimata: praarthyamaparam ||6||

विधूय क्लेशान्-मे कुरु चरण-युग्मं धृत-रसं
भवत्-क्षेत्र-प्राप्तौ करमपि च ते पूजन-विधौ ।
भवन्मूर्त्यालोके नयनम-अथ ते पादतुलसी-
परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥७॥

vidhuuya kleshaan-me kuru charaNa-yugmaM dhR^ita-rasaM
bhavat-kshetra-praaptau karamapi cha te puujana-vidhau |
bhavanmuurtyaalOke nayanam-atha te paadatulasii-
parighraaNe ghraaNaM shravaNamapi te chaarucharite ||7||

प्रभूत-आधि-व्याधि-प्रसभ-चलिते मामकहृदि
त्वदीयं तत्-रूपं परम-सुख-चित्-रूपम्-उदियात् |
उदञ्च्त-रोमाञ्चो गलित-बहु-हर्षाश्रु-निवहो
यथा विस्मर्यासं दुरुपशम-पीडा-परिभवान् ॥८॥

prabhuuta-adhi-vyaadhi-prasabha-chalite maamakahR^idi
tvadiiyaM tat-ruupaM parama-sukha-chit-ruupam-udiyaat |
uda~nchat-rOmaa~nchO galita-bahu-harShaashru-nivahO
yathaa vismaryaasaM durupashama-piiDaa-paribhavaan ||8||

मरुत्-गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो
भवत्-स्नेही सोऽहं सुबहु परितप्ये च किमिदम् ।
अकीर्तिस्ते मा भूत्-वरद गदभारं प्रशमयन्
भवत् भक्तोत्तंसं झटिति कुरु मां कंसदमन ॥९॥

marut-gehaadhiisha tvayi khalu paraa~nchO(a)pi sukhinO
bhavat-snehii sO(a)haM subahu paritapye cha kimidam |
akiirtiste maa bhuut-varada gadabhaaraM prashamayan
bhavat-bhaktOttamsaM jhaTiti kuru maaM kamsadamana ||9||

किमुक्तैर्भूयोभि:-तव हि करुणा यावदुदियात्
अहं तावत्-देव प्रहित-विविधार्त-प्रलपितः ।
पुरः क्लृप्ते पादे वरद तव नेष्यामि दिवसान्
यथाशक्ति व्यक्तं नति-नुति-निषेवा विरचयन् ॥१०॥

kimuktairbhuuyObhi:-tava hi karuNaa yaavadudiyaat
ahaM taavat-deva prahita-vividhaarta-pralapitaH |
puraH kL^ipte paade varada tava neShyaami divasaan
yathaashakti vyaktaM nati-nuti-niShevaa virachayan ||10||


-------Sri Krishnarpanam------

2 comments: